पायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायुः, पुं, (पाति रक्षति शरीरं मलनिस्मारणेनेति । यद्वा, पिबति वस्त्यौषधमनेनेति । पा + “कृवापाजीति ।” उणां १ । १ । इत्युण् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) मलद्वारम् । स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । अपानम् २ गुदम् ३ च्युतिः ४ अधोमर्म्म ५ शकृद्द्वारम् ६ त्रिवलीकम् ७ वलिः ८ । इति हेमचन्द्रः । ३ । २७६ ॥ (यथा, पञ्चदशी । १ । २१ । “रजोऽशैःपञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु । वाक्पाणिपादपायूपास्थाभिधानानि जज्ञिरे ॥”) तस्याध्यात्मादि यथा, -- “अवाग् गतिरपानश्च पायुरध्यात्ममुच्यते । अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ (स्वनामख्यातो भरद्वाजपुत्त्रः । यथा, ऋग्वेदे । ६ । ४७ । २४ । “अश्वथः पायवेऽदात् ॥” “पायवे भरद्वाजपुत्त्रायैतत्संज्ञायास्मद्भ्रात्रे चाश्वथोऽश्ववानेतत्संज्ञः प्रस्तोकोऽदात् दत्तवान् ।” इति तद्भाष्ये सायनः ॥ पालके, त्रि । यथा, ऋग्वेदे । २ । १ । ७ । “त्वं पायुर्दमे यस्तेऽविधत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु पुं।

पुरीषनिर्गममार्गः

समानार्थक:गुद,अपान,पायु

2।6।73।2।3

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु¦ पु॰ अपैति अनेन वायुः अप + इण करणे--उण् अपे-रल्लोपः पिबत्यौषधमनेन पा--उण् वा।

१ अपानवायु-स्थाने

२ कर्मेन्द्रियभेदे च इन्द्रियशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु¦ m. (-युः) The anus. E. पा to preserve, Una4di aff. उण् and युक inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायुः [pāyuḥ], Ved. A guard, protector.

पायुः [pāyuḥ], The anus; पायूपस्थम् Ms.2.9,91; Y.3.92.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायु ( S3Br. xiv , पायु) , m. the anus VS. etc. etc.

पायु m. (3. पा; for 1. पायुSee. col. s) a guard , protector RV. ( esp. instr. pl. " with protecting powers or actions , helpfully ") AV.

पायु m. N. of a man RV. vi , 47 , 24 (with भारद्वाज, author of vi , 75 ; x , 87 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Pāyu, meaning ‘guard,’ ‘protector,’ occurs several times in the Rigveda.[१]

2. Pāyu is found in the Rigveda[२] as the name of a poet, a Bhāradvāja. In the Bṛhaddevatā[३] he is credited with assisting Abhyāvartin Cāyamāna and Prastoka Sārṅjaya by consecrating their weapons with a hymn.[४]

  1. i. 147, 3;
    ii. 1, 7;
    iv. 2, 6;
    4, 3. 12;
    vi. 15, 8;
    viii. 18, 2;
    60, 19;
    x, 100, 9.
  2. vi. 47, 24. Cf. Ludwig, Translation of the Rigveda, 3, 128.
  3. v. 124 et seq., with Macdonell's notes.
  4. vi. 75 (the ‘battle’ hymn).
"https://sa.wiktionary.org/w/index.php?title=पायु&oldid=507957" इत्यस्माद् प्रतिप्राप्तम्